चित्रकाव्यस्य चक्रम्।
Ex. अश्वगतौ चतुष्षष्टिः कोष्टकानि सन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अश्वस्य पदविक्षेपः।
Ex. अश्वगतिं वर्धयितुम् अश्ववाहः प्रयतते।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
छन्दोविशेषः।
Ex. अश्वगतेः प्रत्येकस्मिन् चरणे पञ्च भगणाः एकः गुरुश्च भवति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)