Dictionaries | References

अश्वगतिः

   
Script: Devanagari

अश्वगतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चित्रकाव्यस्य चक्रम्।   Ex. अश्वगतौ चतुष्षष्टिः कोष्टकानि सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अश्वस्य पदविक्षेपः।   Ex. अश्वगतिं वर्धयितुम् अश्ववाहः प्रयतते।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 noun  छन्दोविशेषः।   Ex. अश्वगतेः प्रत्येकस्मिन् चरणे पञ्च भगणाः एकः गुरुश्च भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP