Dictionaries | References

अव्ययम्

   
Script: Devanagari

अव्ययम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणे वर्तमानः सः शब्दः यः सर्वासु विभक्तिषु लिङ्गेषु तथा च वचनेषु समानः एव अस्ति।   Ex. अद्य प्रथमायां तासिकायां अध्यापिका अव्ययस्य विषये निवेदयति।
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP