Dictionaries | References

अवहारः

   
Script: Devanagari

अवहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कञ्चित् निश्चितं समयं यावत् युद्धविश्रामस्य क्रिया।   Ex. महाभारतस्य युद्धसमये अवहारे अश्वत्थामा द्रौपदीपुत्रान् जघान।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  युद्धरतानाम् उभययोः पक्षयोः मध्ये युद्धस्य नियतसमये विरामविषयकः ससमयः विचारः।   Ex. अवहारे सत्यपि शत्रूणा आक्रमणं कृतम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : युद्धावसानम्, अधःचरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP