कञ्चित् निश्चितं समयं यावत् युद्धविश्रामस्य क्रिया।
Ex. महाभारतस्य युद्धसमये अवहारे अश्वत्थामा द्रौपदीपुत्रान् जघान।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
युद्धरतानाम् उभययोः पक्षयोः मध्ये युद्धस्य नियतसमये विरामविषयकः ससमयः विचारः।
Ex. अवहारे सत्यपि शत्रूणा आक्रमणं कृतम्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)