Dictionaries | References

अर्णवपोतः

   
Script: Devanagari

अर्णवपोतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यन्त्रचालितं तत् यानं यद् समुद्रं गच्छति।   Ex. ह्यः अस्माभिः भारतदेशस्य नौसेनायाः विराट इति अर्णवपोतः दृष्टः।
HOLO MEMBER COLLECTION:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : नौः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP