Dictionaries | References

अभयारण्यम्

   
Script: Devanagari

अभयारण्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पशुपक्षिणां कृते सुरक्षितं स्थानम्।   Ex. शीतकाले भारतस्य अभयारण्येषु विविधाः सक्रियाः पक्षिणः आगच्छन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP