Dictionaries | References

अप्रियस्यच पथ्यस्य श्रोता वक्ताच दुर्लभ

   
Script: Devanagari

अप्रियस्यच पथ्यस्य श्रोता वक्ताच दुर्लभ

   तोंडापुरते गोड बोलणारे मिळतात पण हितकर पण कडू लागणारें भाषण, उपदेश कोणी करीत नाहीं व ऐकतहि नाहीं. अशीं माणसें क्वचितच.
   सत्यं ब्रूयात्‍ प्रियं ब्रूयात्‍ न ब्रूयात्‍ सत्यमप्रियम्‍ । अप्रियस्यच पथ्यस्य श्रोता वक्ताच दुर्लभः ॥
   सुलभाः पुरुषा राजन्‍ सततं प्रियवादिनः । अप्रि....॥
   अप्रियस्यापिपथ्यस्य परिणामः सुखावहः । वक्ताश्रोताच यत्रास्ति रमन्ते तत्र संपदः ॥ -सुर १६४.४९७. ‘ अप्रिय परि पथ्य असें वक्ता श्रोताहि दुर्लभ स्पष्टबहु सुलभ प्रियंवद जे वाढंविती चुकविती न ते कष्ट ॥ ’ -मोसभा ४.४२.

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP