Dictionaries | References

अपमूर्धशरीरम्

   
Script: Devanagari

अपमूर्धशरीरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरस्य कण्ठाद् अधोदेशः।   Ex. खड्गस्य एकेन एव प्रहारेण तस्य मूर्धा तथा च अपमूर्धशरीरम् विलग्नम् अभवत्।
HOLO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP