Dictionaries | References

अपदेशः

   
Script: Devanagari

अपदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वरूपगोपनस्य क्रिया।   Ex. अपदेशस्य सहायेन सः सैनिकात् रक्षां प्राप्तः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  स्वरक्षणार्थम् अथवा किञ्चित् प्रमाणयितुम् प्रवृत्ता असत्या कृतिः।   Ex. सः शिरोवेदनायाः अपदेशेन विद्यालयं न अगच्छत्।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।   Ex. सः पीडितस्य अपदेशं करोति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಕಣ್ಣಿಗೆ ಮಣ್ಣೆರೆಚುವುದು
mniꯇꯧꯁꯤꯟꯅꯕ
urdناٹک , ڈھونگ , سوانگ , اداکاری
   see : शाठ्यम्, योनी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP