Dictionaries | References
d

disguise

   
Script: Latin

disguise     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmছদ্মৰূপ , ছদ্মবেশ , ছদ্মৱেশ
bdगुबुननि महर लानाय , महर सोलायनाय , महर सोलायनाय , महर लाखोमानाय
gujસ્વાંગ , સોંગ
hinस्वाँग , स्वांग , अपदेश
kasبیس بَدلُن , ہُلییہ بَدلاوُن
kokसवंग , भेसबदलणी
malപ്രഛന്ന വേഷം
marसोंग , वेश
nepछद्मभेष
oriଛଦ୍ମବେଶ , କପଟବେଶ , ଛଦ୍ମବେଶ
panਸਵਾਂਗ , ਸੁਆਂਗ
sanवेषान्तरम् , आकारगोपनम् , विडम्बनम्
telమారువేషము , ముసుగు , మారు రూపము , ప్రచ్ఛన్నత
urdشکل بلنا , سوانگ , بہروپ , شعبدہ

disguise     

वेष पालटणे
वेषांतर करणे
 पु. गुप्तवेष
 न. मिष

disguise     

शासन व्यवहार  | English  Marathi
 न. वेषांतर
 पु. छद्मवेष

disguise     

न्यायव्यवहार  | English  Marathi
 पु. गुप्तवेष
 न. मिष

disguise     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Disguise,v. t.कपटवेशेन-वेशांतरेण-गुह् 1 U or आच्छद् 10, ‘d. ed as’ वेष-रूप-धारिन् in comp.; ‘d ed as ascetics’ तपस्वि- -व्यंजनोपेताः, तापसच्छद्मना, तापसरूपधारिणः, &c.
ROOTS:
कपटवेशेनवेशांतरेणगुह्आच्छद्वेषरूपधारिन्तपस्विव्यंजनोपेतातापसच्छद्मनातापसरूपधारिण
2 (Oneself) वेषांतरं-वेषपरिवर्तनं कृ 8 U [Page113] or विधा 3 U, अन्यवेषं परिधा 3 U, वेषं प- -रिवृत् c.; ‘d. ing himself differently’ वे- -षांतरं विधाय, परिहितान्यवेषः; ‘d. ed him- -self with a lion's skin सिंहमर्चपरिच्छन्नः बभूव.
ROOTS:
वेषांतरंवेषपरिवर्तनंकृविधाअन्यवेषंपरिधावेषंरिवृत्वेषांतरंविधायपरिहितान्यवेषसिंहमर्चपरिच्छन्नबभूव
2अप-नि-ह्नु 2A, गुप् 1P, 10, गुह्;See
ROOTS:
अपनिह्नुगुप्गुह्
Conceal.-s.कपट-छद्म-वेषः, वेषांतरं, आकारगोपनं; विडंबनं, अभिनयः.
ROOTS:
कपटछद्मवेषवेषांतरंआकारगोपनंविडंबनंअभिनय
2छद्मन् n.,छलं, व्याजः, अप्र-व्यप-देशः, लक्षं.
ROOTS:
छद्मन्छलंव्याजअप्रव्यपदेशलक्षं
-ed,a. कपट-छद्म-वेषिन्, कपटवेष, कपटरूप; रूपवेष, &c., in comp.; ‘d. praise’ व्याजस्तुतिf.
ROOTS:
कपटछद्मवेषिन्कपटवेषकपटरूपरूपवेषव्याजस्तुति

disguise     

A Dictionary: English and Sanskrit | English  Sanskrit

To DISGUISE , v. a.
(Conceal by an unusual dress) अन्यवेशेन or वेशान्तरेण छद् (c. 10. छादयति -यितुं), कपटवेशेन or छद्मवेशेन गुह् (c. 1. गूहति -हितुं, c. 10. गूहयति -यितुं), विडम्ब् (c. 10. -डम्बयति -यितुं), आकारगोपनं कृ;
‘disguise one's self,’ अन्यवेशं परिधा (c. 3. -दधाति -धत्ते -धातुं) or धृ in caus. (धारयति -यितुं), स्वाकारगोपनं कृ,आत्मरूपं or आत्मदेहं गुह्, आत्माकारपरिवर्त्तनं कृ. —
(Conceal, cloke) छद्, गुप् in des. (जुगुप्सते -प्सितुं), प्रावृ (c. 5. -वृणोति -वरितुं -रीतुं). —
(Disfigure) विरूप् (c. 10. -रूपयति -यितुं), विरूपीकृ, विकृ;
‘disguise one's intentions,’ स्वाभिप्रायगोपनं कृ.
ROOTS:
अन्यवेशेनवेशान्तरेणछद्छादयतियितुंकपटवेशेनछद्मवेशेनगुह्गूहतिहितुंगूहयतिविडम्ब्डम्बयतिआकारगोपनंकृअन्यवेशंपरिधादधातिधत्तेधातुंधृ(धारयतियितुं)स्वाकारगोपनंकृआत्मरूपंआत्मदेहंआत्माकारपरिवर्त्तनंगुप्(जुगुप्सतेप्सितुं)प्रावृवृणोतिवरितुंरीतुंविरूप्रूपयतिविरूपीकृविकृस्वाभिप्रायगोपनं
DISGUISE , s.
(Dress for cor ealing the person) कपटवेशः, छद्मवेशः,अन्यवेशः, वेशान्तरं, कृत्रिमवेशः, वेशः. —
(Act of disguising) आका-रगोपनं, वेशान्तरधारणं, विडम्बनं, अभिनयः. —
(Counterfeit appear- ance, false show) छद्मn.(न्), व्यपदेशः, अपदेशः, व्याजः, छलं,लक्ष्यं, लक्षं.
ROOTS:
कपटवेशछद्मवेशअन्यवेशवेशान्तरंकृत्रिमवेशवेशआकारगोपनंवेशान्तरधारणंविडम्बनंअभिनयछद्म(न्)व्यपदेशअपदेशव्याजछलंलक्ष्यंलक्षं

Related Words

disguise   in disguise of   कपटरूप   गुप्तवेषे   गृहजालिका   छद्मरूपेण   कपटवेष   छद्मवेष   गुप्तवेष   थेरीण   निष्कृत्रिम   अभिबल   निगूढचारिन्   वेशधारिन्   कपटवेश   व्याकूति   सुनर्तक   हुंगाडा   हुंगाड्या   छद्मवेशिन्   डसाडुकर   डसाडोकर   अर्थवैकल्प   भङ्गिमन्   कोल्हरी   छद्मतापस   रुतव्याज   संवरणम्   व्याजनिन्दा   domino   प्रातिहारिक   विडम्बनीय   वाक्छल   cloak   कारवा   अपह्नु   भेश   भेष   छद्मन्   guise   निमीलिका   संवुवूर्षु   निभ   प्रच्छद्   विडम्बन   अपदेश   केरवा   भेस   निगीर्ण   निभृतम्   प्रकरी   रौही   विडम्बनम्   श्रीमाता   व्याजोक्ति   वेष   plainly   openness   window dressing   अव्याज   अपदिश्   किराती   रसाभास   assumption   प्रतिहार   सत्त्रम्   व्याजस्तुति   भङ्गि   वेश   mask   सोंग   कञ्चुक   उघड   बल्लव   मिष   मृगव्याध   मयिल्   सत्त्र   छल   उपाधि   व्याज   गिरिव्रज   चेरिप्पु   टोप   कीर्तिसेना   केलि   बाहुक   मङ्कणक   तृणावर्त   निराकार   निवळ   पर्णाद   प्रकर   लीला   व्यञ्जनम्   अङ्गार   कङ्क   किरात   लक्षणम्   लिङ्ग   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP