Dictionaries | References

अपकर्षः

   
Script: Devanagari

अपकर्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अधः कर्षणस्य अधोपातनस्य वा क्रिया।   Ex. केचन जनाः अन्यानाम् अपकर्षणेन एव सुखम् अनुभवन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmটনা আঁজোৰা
kasبےٚ عزتی
mniꯃꯥꯡꯅꯕ꯭ꯇꯧꯕ
urdتنزل , معزولی , انحطاط , پستی
 noun  अपकर्षणस्य क्रिया।   Ex. भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  निम्नस्तरे भूयमानस्य अवस्था क्रिया भावो वा ।   Ex. सर्वैः अपकर्षात् उत्कर्षं यावत् गमनीयम् ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
   see : क्षुद्रता, विच्छेदनम्, अपकीर्तिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP