Dictionaries | References

अन्नसत्रम्

   
Script: Devanagari

अन्नसत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् स्थानं यत्र धार्मिकाः जनाः याचकान् अन्नं यच्छन्ति।   Ex. क्षुधार्तः मैकुः अन्नार्थे अन्नसत्रं गतः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP