Dictionaries | References

अन्तरराष्ट्रीयश्रमसङ्घटनम्

   
Script: Devanagari

अन्तरराष्ट्रीयश्रमसङ्घटनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संयुक्तराष्ट्रस्य विशिष्टा संस्था या समाजस्य न्यायस्य तथा मानवस्य तथा श्रमस्य अधिकारान् प्रोत्साहयति।   Ex. अन्तरराष्ट्रीयश्रमसङ्घटनेन धनिकराष्ट्रेभ्यः आवहनं कृतं यद् ते वित्तीयानां संस्थानां रक्षणेन सह अनुद्योगिताम् अवरोद्धुं प्रयतताम् इति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP