Dictionaries | References

अनुदापय

   
Script: Devanagari

अनुदापय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  अनुदानप्रेरणानुकूलः व्यापारः।   Ex. ग्रन्थालयस्य पुस्तकानि समये न प्रत्यर्पितानि अतः ग्रन्थालयप्रमुखः तेन पञ्चाशत् रूप्यकाणि दण्डरूपेण अन्वदापयत्।
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP