यहूदीनां यवनानां ख्रीष्टीयानां च मतानुसारं वर्तमानः स्वर्गस्य तत् वनं यत्र ईश्वरेण आदमं निर्मितम्।
Ex. ईडनवनस्थस्य सेवफलस्य खादनात् ईश्वरः आदमं निवारितम् आसीत्।
ONTOLOGY:
पौराणिक स्थान (Mythological Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasجنت بٔہِشت سۄرٕگ
mniꯏꯗꯦꯟ꯭ꯂꯩꯀꯣꯟ
oriଇଡେନ୍