Dictionaries | References

अतिक्रमणम्

   { atikramaṇam }
Script: Devanagari

अतिक्रमणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अतिक्रमणम् [atikramaṇam]   Overstepping, spending of time, excess; fault, offence; तेनातिक्रमणेन दुःखयति नः [Mv.3.43.]

अतिक्रमणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।   Ex. सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : उल्लङ्घनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP