Dictionaries | References

अटनम्

   { aṭanam }
Script: Devanagari

अटनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अटनम् [aṭanam]   wandering, roaming; भिक्षा˚, रात्रि˚ &c.

अटनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कारणेन विना एव अत्र तत्र गमनम्।   Ex. अटनस्य कारणात् सः सर्वत्र परिचितः अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  संचारणस्य क्रिया।   Ex. मनसः अटनस्य अन्तः नास्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : चक्राटनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP