शनैः शनैः गमनस्य क्रिया।
Ex. सः उपभ्रमणं कृत्वा चिन्तनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benদুলকি চাল
gujચહલકદમી
hinचहलकदमी
kasچَہل قدمی
marरमतगमत फिरणे
oriଟହଲ
panਚਹਿਲਕਦਮੀ
urdچہل قدمی
निश्चिन्तं भूत्वा अत्र तत्र अटनम् ।
Ex. वाटिकायाम् उपभ्रमणं कुर्वतः बालकान् दृष्ट्वा तोषः जायते ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)