Dictionaries | References

अग्निवर्षणम्

   
Script: Devanagari

अग्निवर्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलयानस्य उपरि एकधा एव एकस्याम् एव दिशि शतघ्न्या प्रक्षेपणस्य क्रिया ।   Ex. जलसेनायाः अध्यक्षः अग्निवर्षणाय अनुमतिं दत्तवान् ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP