Dictionaries | References

अंशुकम्

   { aṃśukam }
Script: Devanagari

अंशुकम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अंशुकम् [aṃśukam]   [अंशवः सूत्राणि बिषयो यस्य; अंशु ऋश्यादि˚ क]
   A cloth, garment in general; सितांशुका मङ्गलमात्रभूषणा [V.3.12;] यत्रांशुकाक्षेपविलज्जितानां [Ku.1.14;] चीनांशुकमिव केतोः [Ś.1.33;] स्तन˚ a breast-cloth.
   A fine or white cloth; धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातैः [Me.64;] usually silken or muslin.
   An upper garment; a mantle.
   An under garment; कररुद्धनीविगलदंशुकाः स्त्रियः [Śi.13.31.]
   A leaf.
   mild or gentle blaze of light (नातिदीप्ति) (कः also; स्वार्थे कन्.)
   The string of a churning stick. cf अंशुकं नेत्रवस्त्रयोः । cf. also अंशुकं सूक्ष्मवस्त्रे स्यात् परिधानोत्तरीययोः । किरणानां समूहे च मुखवस्त्रे तदिष्यते ॥ [Nm.]

अंशुकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्त्रप्रकारः यः स्कन्धे धार्यते।   Ex. अधुना अंशुकं प्रचलितं नास्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वस्त्रविशेषः- कार्पासात् विनिर्मितम् अत्यन्तं मृदुवस्त्रम्।   Ex. सः अंशुकस्य वस्त्रं धारयति।
ATTRIBUTES:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdरैदुबदुब सि
kanಜರಿಜರಿ ಬಟ್ಟೆ
malമല്മുല്‍ തുണി
mniꯑꯄꯥꯕ꯭ꯑꯉꯧꯕ꯭ꯐꯤ
oriମଖମଲ୍‌

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP