कञ्चित् विषयं चिन्तितुं कांश्चित् योजनां निर्मातुम् अथवा कस्याश्चित् प्रतियोगितायाः निर्णयं कर्तुम् एकत्रिताः जनाः।
Ex. वादविवादप्रतियोगितायाः स्थेयगणेन स्वनिर्णयः आयोजकाय प्रेषितः।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
ये न्यायाधीशेन सह कस्यापि दोषत्वनिर्दोषत्वविषये निर्णयं कुर्वन्ति।
Ex. स्थेयगणेन अभियुक्तः काराबन्धनस्य दण्डः श्रावितः।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)