संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४३

खण्डः २ - अध्यायः १४३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


गर्ग उवाच॥
प्रविशन्ति यदा ग्राममरण्या मृगपक्षिणः॥
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवा ॥१॥
जलं वा स्थलजा यान्ति घोरं वाशन्ति निर्भयाः॥
राजद्वारे पुरद्वारे शिवाश्चाप्यशिवप्रदाः ॥२॥
दिवा रात्रिञ्चरा वापि रात्रौ वापि दिवाचराः॥
ग्राम्यास्त्यजन्ति ग्रामं वा शून्यतां तस्य निर्दिशेत् ॥३॥
दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते॥
वाशन्ते विस्वरं यत्र तदाप्येतत्फलं वदेत् ॥४॥
प्रदोषे कुक्कुटो वाशेद्धेमन्ते वापि कोकिलः॥
अर्कोदयेऽर्काभिमुखः श्वा वा नृपभयं भवेत् ॥५॥
गृहं कपोतः प्रविशेत्क्रव्यादो मूर्ध्नि लीयते॥
मधु वा माक्षका कुर्यान्मृत्युं गृहपतेर्वदेत् ॥६॥
प्राकारद्वारगेहेषु तोरणापणवीथिषु॥
केतुच्छत्रायुधाद्येषु क्रव्यात्सन्निपतेद्यदि ॥७॥
जायते वाथ वल्मीको मधु वा दृश्यते यदि॥
स देशो नाशमायाति राजा च म्रियतेऽथ वा ॥८॥
मूषकाञ्छलभान्द्रष्ट्वा प्रभूतान्क्षुद्भयं भवेत्॥
काष्ठोल्मुकास्थि शृङ्गाद्याः श्वानो मर्कटकैर्जिताः ॥९॥
श्मशानं निर्गता ग्रामाद्ग्रामश्रेष्ठविनाशनाः॥
एकाण्डता तु काकानां यदि चैवाप्यनण्डता ॥१०॥
निम्नेषु च निवेशश्च देशनाशकरः स्मृतः॥
अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः ॥११॥
दुर्भिक्षवेदिनो ज्ञेयाः काका धान्यमुषो यदि॥
जनानभिभवन्तश्च निर्भया रणवेदिनः ॥१२॥
काको मैथुनसक्तश्च श्वेतश्च यदि दृश्यते॥
राजा वा म्रियते तत्र स वा देशो विनश्यति ॥१३॥
उलूको वाशते यत्र विपतेद्वा तथा गृहे॥
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥१४॥
मृगपक्षिविकारेषु कुर्याद्धोमान्सदक्षिणान्॥
देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ॥१५॥
गावश्च देया विधिवद्द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः॥
एवं कृते शान्तिमुपैति पापं मृगैर्द्विजैर्वा विनिवेदितं यत् ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने औत्पातिके मृगपक्षिवैकृतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४३॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP