संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६०

खण्डः २ - अध्यायः ०६०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
शुक्लपक्षावसाने तु यद्राम दिनपञ्चकम्॥
तत्र सम्पूजयेद्विष्णुं विधिना येन तं शृणु ॥१॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिस्तथैव च ।
एकैकेन चरेत्स्नानमेकादश्यादिषु क्रमात ॥२॥
कौपताडागनादेयैः पद्मिनीसारसैर्जलैः॥
कर्तव्यं क्रमशः स्नानं स्नातः सम्पूजयेद्धरिम् ॥३॥
तैलमिक्षुरसं क्षौद्रं क्षीरं सर्पिश्च भार्गव॥
स्नपयेद्देवदेवस्य कर्तव्यं स्याद्दिनक्रमात् ॥४॥
कालागुरुमुशीरं च तथा जातीफलं द्विज॥
कर्पूरं चन्दनं चैव कल्पयेदनुलेपने ॥५॥
कुसुमेष्वम्बुजातेषु गन्धवत्सु सितेषु च॥
एकैकं कल्पयेज्जातिं श्रद्धया दिवसक्रमात् ॥६॥
कृष्णा गौरी तथा ताम्रा कपिला च सिता तथा॥
या धेनुस्तद्घृतं देयं दीपार्थं दिवसक्रमात् ॥७
माषमुद्गकलापानां चणकस्य तिलस्य च॥
भक्ष्याणि विनिवेद्यानि तथैव दिवसक्रमात् ॥८॥
फाणितं च गुडं चैव तथा मत्स्यण्डिका शुभा॥
खण्डं च शर्करां चैव क्रमशो विनिवेदयेत् ॥९॥
क्षीरवृक्षस्य समिधस्तथा दूर्वास्तिलानपि॥
सिद्धार्थकान्यथाज्यं च भावयेद्दिवसक्रमात् ॥१०॥
अनिरुद्धाय देवाय प्रद्युम्नाय तथैव च॥
संकर्षणाय देवाय वासुदेवाय चाप्यथ ॥११॥
नाम्ना तु जुहुयाद्वह्निं प्रणवेनान्तिमेऽहनि॥
अयः सीसं तथा ताम्रं रजतं कनकं तथा ॥१२॥
दक्षिणार्थं प्रदातव्यं द्विजेभ्यो दिवसक्रमात्॥
नक्तं च गोरसप्रायं भोक्तव्यं तैलवर्जितम् ॥१३॥
भूशोधनं च कर्तव्यं देवस्य पुरतस्तथा॥
गीतवाद्यस्तवैश्चैव पूजयेद्दिनपञ्चकम् ॥१४॥
एवं संवत्सरं कृत्वा सर्वान्रोगान्व्यपोहति॥
ग्रहणे च व्रतस्यास्य न कालनियमः स्मृतः ॥१५॥
नित्याभ्यासेन चैवास्य विष्णुलोके महीयते॥
व्रतं श्रेष्ठमिदं प्रोक्तं मया ते भृगुनन्दन ॥१६॥
धन्यं यशस्यं रिपुनाशकारि सौभाग्यदं पापहरं पवित्रम्॥
आयुष्यमग्र्यं सुगतिप्रदं च व्रतोत्तमं विघ्नविनाशनं च ॥१७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यव्रतन्नाम षष्टितमोध्यायः ॥६०॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP