संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७६

खण्डः २ - अध्यायः ०७६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच ।
द्विजं न निर्हरेत्प्रेतं शूद्रेण तु कथंचन ।
न च शूद्रं द्विजेनापि तयोर्दोषोऽभिजायते ॥१॥
अनाथं ब्राह्मणप्रेतं ये वहन्ति द्विजातयः ।
पदेपदे क्रतुफलं चानुपूर्वाल्लभन्ति ते ॥२॥
संस्कारार्थमनाथस्य यस्तु काष्ठं प्रयच्छति॥
काष्ठाग्निदाता प्राकाश्यं संग्रामे लभते जयम् ॥३॥
संज्वाल्य बान्धवं प्रेतमपसव्येन तां चितिम्॥
परिक्रम्य ततः स्नानं कुर्युः सर्वे स्वबान्धवाः ॥४॥
प्रेताय च तथा दद्युस्तिस्रो वै चोदकाञ्जलीः॥
द्वार्यश्मनि पदं दत्त्वा प्रविशेयुस्तथा गृहम् ॥५॥
अक्षता निक्षिपेयुश्च तथा वह्नौ समाहिताः॥
विदश्य निम्बपत्राणि शयीरंश्च पृथक् क्षितौ ॥६॥
क्रीतलब्धाशनाश्चैव भवेयुः सुसमाहिताः॥
न चैव मांसमश्नीयुर्व्रजेयुर्न च योषितम् ॥७॥
निवर्तयेयुस्तथैवैकं पिण्डं प्रेतस्य नित्यदा॥
अशौचं यावदेव स्यात्तस्मिन्व्यपगते पुनः ॥८॥
श्मश्रुकर्म तदा कृत्वा स्नाताः सिद्धार्थकैस्तिलैः॥
पूजयेयुर्द्विजान्राम परिवर्तितवाससः ॥९॥
अदन्तजातेस्तनये शिशौ गर्भच्युते तथा॥
कार्यो नैवाऽग्निसंस्कारो नैव चास्योदकक्रिया ॥१०॥
चतुर्थे च दिने कार्यश्चैवास्थ्नां राम संचयः॥
अस्थिसंचयनादूर्ध्वं कुलस्पर्शो विधीयते ॥११॥
मृतस्य बान्धवैः सार्धं कृत्वाश्रुपतनं नरः॥
अस्थिसंचयनादर्वाक् सचैलं स्नानमाचरेत् ॥१२॥
स्नातश्च शुद्धिमाप्नोति ततः परमिति श्रुतिः॥
अस्थ्नां गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥१३॥
अस्थ्नां हि प्लावनार्थाय सागराणां महात्मनाम्॥
गगनाद्भुवमानीता गङ्गा गगनमेखला ॥१४॥
भगीरथेन धर्मज्ञ तपसा महता पुरा॥
सगरस्य सुताः सर्वे नरकस्था भृगूत्तम ॥१५॥
गङ्गातोयाप्लुता राम दिवमक्षय्यमागताः॥
गङ्गातोयेन यस्यास्थि यावत्संख्यं निमज्जति ॥१६॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥१७॥
तेषामपि तथा गङ्गातोये स्यात्पतनं हितम्॥
पतितानां तु यद्दत्तं श्राद्धं चाथ जलाञ्जलिः ॥१८॥
न तत्प्रेतः समाप्नोति गगने प्रविलीयते॥
अनुग्रहेण सहिता प्रेतस्य पतितस्य तु ॥१९॥
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते॥
अनादिनिधनो देवः शंखचक्रगदाधरः ॥२०॥
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति॥
यथाकथंचिद्यद्दत्तं देवदेवे जनार्दने ॥२१॥
अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः॥
परस्मात्त्रायते यस्मात्तस्मात्पात्रं प्रकीर्तितम्॥
पततां त्राणदस्त्वेको देवो मधुनिषूदनः ॥२२॥
अमितबलपराक्रमो महौजा दुरितभयापहरो हरिर्महात्मा॥
अघशतमलिनैश्च सेव्यमानो भवति नृणां त्रिदिवाय वासुदेव ॥२३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने प्रेतनिर्हणोनाम षट्सप्ततितमोऽध्यायः ॥७६॥


N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP