संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - पूर्वारमप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


व्यज्जनं यन्निमित्तेन द्विवर्णमिति वर्णितम् ॥३४३॥
द्वितीयतुर्ययोस्तेन भवेत्पूर्वागमस्त्विह ॥३४४॥
धामाननूपसर्गाश्च भूते थ एष आपि च ॥३४५॥
परमैभ्यः पराः पूर्बञ्छखि भुजा इयुस्तथा ॥३४६॥
समाने स्वरयोर्मध्ये लक्ष्याद्द्वित्वं हलः क्वचित् ॥३४७॥
द्वितीयस्य चतुर्थस्य तथा पूर्वागमस्स्मृतः ॥३४८॥
काठके तु पृणच्छिद्रञ्चकार पूर्वमाप्नुयात् ॥३४९॥
शात्तैत्तिरीयके नस्य ज्ञो भवेत्काठके न चेत् ॥३५०॥
हकारान्योष्मणः स्पर्श उत्तरे सकृदेव हि ॥३५१॥
तन्मध्ये प्रथमः स्यात्तत्स्पर्श सस्थान आगमः ॥३५२॥
ङकारादेव चानन्त्यात्तपरे धपरे सति ॥३५३॥
ककारश्च गकारश्चेत्यागमस्स्याद्याथाक्रमम् ॥३५४॥
यत्रोष्माविकृते स्पर्शादुत्तमोर्ध्वेत्वनुत्तमात् ॥३५५॥
आनुपूर्व्याद्यमानेतान्वर्णयन्त्यागमान् बुधाः ॥३५६॥
ऊष्मोत्तरे द्वितीयः स्यादादेशः प्रथमस्य तु ॥३५७॥
ह्रस्वाद्द्विरूपवन्नादो यद्येनं सकृदुच्चरेत् ॥३५८॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे पूर्वागमप्रकरणम् ॥२०॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP