संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - अनैक्यप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


एदोत्पूर्वेऽयकारोर्द्ध्व एकं पूर्वसमन्वितः ॥२४८॥
अथ प्राकृत उख्येयुर्याज्या द्रापे हिरएवय ॥२४९॥
धाता जुष्टो विकर्षोऽग्निर्मूर्बिहव्येयमे नमः ॥२५०॥
वाजपेय महापृष्ठ्येश्योनायोप ध्रुवक्षितिः ॥२५१॥
तेष्वहन्यनिष्ट्रवद्यादवन्त्वसंहसोंऽहतिः ॥२५२॥
अन्वापस्त्वो वातोऽर्मासो मर्तो दत्ते रथस्त्वधः ॥२५३॥
वातः पूर्वोऽभिवापश्च अपः पूर्वोऽगमत्त्वनु ॥२५४॥
आपः पूर्वोऽ‍द्भिरस्मांश्चेदपान्न पात्तथैव च ॥२५५॥
अदूर्द्ध्वोऽस्मान् स इन्द्रोऽधस्तेऽधोऽग्नेऽन्धोंऽशुरद्य च ॥२५६॥
ग्न्यूर्द्ध्व आविन्नस्सोमोऽधोमेऽधोऽग्नेऽस्याश्विनापरा ॥२५७॥
नः पूर्वोऽघाद्यपथ्यस्मिन्नसदभ्यग्निरन्तमः ॥२५८॥
नमः पूर्वोऽग्रियाग्रे त्वश्वेभ्यश्चेतरत्र तु ॥२५९॥
धीरासोऽ‍दब्धासोऽषाढ एकादशास एव च ॥२६०॥
ऋषीणां पुत्रश्शार्याते पृथिवी यज्ञ एव च ॥२६१॥
पितार आसते ये गो समिद्ध ऋषभः पुवः ॥२६२॥
युवयोर्यो गृह्णाम्यग्रे जज्ञे वानेष वृष्णो वचस्तथा ॥२६४॥
वर्षिष्ठे जुषाणः पाथो यो रुद्रः पूर्व इत्यपि ॥२६५॥
अरतिमस्य यज्ञस्य त्वतिद्रुतोऽतियन्ति च ॥२६६॥
अविष्यन्ननमीवश्च अन्नेष्वर्चिस्तथानृणः ॥२६७॥
अप्सु योऽज्यानिमर्वन्तमजीतानन्हियास्तथा ॥२६८॥
अम्बाल्यस्त्वङ्गिरोऽङ्गे च अस्कभायत्तथा कृणोत् ॥२६९॥
अश्वसनिरशिश्रेच्च अच्युतोऽस्थभिरघ्निय ॥२७०॥
अध्वर स्वर ऊर्द्ध्वे चेदेष्वकरस्स्वभावतः ॥२७१॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे अनैक्यप्रकरणम् ॥१४॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP