संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - रेफप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथ विसर्ग आप्नोति रेफमज्घोषवत्परः ॥१९७॥
ह्वारेष्टरबिभर्वार्हारनन्तस्सवितस्त्वकः ॥१९८॥
अजीगश्शमितस्त्वष्टः प्रातश्चाहरहस्त्वभाः ॥१९९॥
नेष्टर्यष्टर्विवर्वस्तस्सनुतस्तनुतः पुनः ॥२००॥
स्तोतर्होतः पितर्म्मातः करावरनुदात्तयोः ॥२०१॥
आवृत्परोऽयमित्यूर्ध्वश्चानाद्युच्चेऽन्तरेव हि ॥२०२॥
अनिङ्ग्यान्तास्सुवश्चाहास्त्वहर्नभ्यां भिरुत्तरः ॥२०३॥
रेफोर्ध्वो लुप्यते रेफस्तत्पूर्वों दीर्घमाप्नुयात् ॥२०४॥
द्वन्द्वेऽहो रात्परे ओत्वं याति रोर्ध्वे सुवस्त्वपि ॥२०५॥
अःकरश्च त्वकारोर्ध्वो घोषवत्पर एव वा ॥२०६॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे रेफप्रकरणम् ॥१०॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP