संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - अङ्गसंहिताप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


स्वराणां पूर्वतश्चैब ह्युदात्तादिस्वराः स्मृताः ॥३७१॥
व्यञ्जनानां तदाप्त्यर्थमङ्गताद्य विधीयते ॥३७२॥
परस्य व्यञ्जनञ्चाङ्गं पूर्वस्याचोऽवसानगम् ॥३७३॥
ऋकारे परभूते च रेफः पूर्वाङ्गतामियात् ॥३७४॥
अनुस्वारो विसर्गश्च स्वरभक्तिरसंयुतः ॥३७५॥
योगादि च परायुक्तं पूर्वस्याङ्गं तथा स्मृतम् ॥३७६॥
न पूर्वाङ्गं भवेत्स्पर्श ऊष्मणो विकृतिर्यदि ॥३७७॥
पराङ्गं प्रचयाद्भक्तिः प्रचयेत्वृपरे च रः ॥३७८॥
अन्तस्थोदयमङ्गं स्यादसवर्णं परस्य च ॥३७९॥
ऊष्मएयूर्द्ध्वें पराङ्गें तु स्पर्शश्चैव यमास्त्विति ॥३८०॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे अङ्गसंहिताप्रकरणम् ॥२२॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP