संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - कालनिर्णयप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


चाषोक्त एकमात्रस्स्याद्वायसेन द्विमात्रिकः ॥४४१॥
मयूरेण त्रिमात्रश्च जानीयात्काललक्षणम् ॥४४२॥
कालोऽतिसूक्ष्मकोऽणुः स्यान्मात्रार्द्धं व्यक्तमात्रिकम् ॥४४३॥
अङ्गुलिस्फोटनं यावान् तावान् कालस्तु मात्रिकः ॥४४४॥
हल्युक्तं हलुत्तरं तदणुमात्रं प्रकीर्तितम् ॥४४५॥
विरामे वर्णयोर्मध्ये ह्यणुकालोऽप्यसंयुते ॥४४६॥
हलो भक्तिर्विसर्गोऽन्तो ह्रस्वान्नो यवहोत्तरः ॥४४७॥
स्पर्शोर्द्ध्वो वोऽर्धमात्रास्तेऽवसाने लस्त्रिपादता ॥४४८॥
विसर्गान्तेऽर्धमात्रस्स्याद्विरामः क्षपरेऽपि च ॥४४९॥
संयुतोर्द्ध्वे च पूर्वत्र द्विरोष्ठ्येऽप्यौवयोस्तथा ॥४५०॥
पिपीलिका दीर्घसमे च मध्यमा सवर्णता पाकवती पदैक्ये ॥४५१॥
दृष्टाचिवत्सानुसृतिस्त्वसाम्येऽप्यधोऽणुमुख्यास्तु विरामकालाः ॥४५२॥
स्वरोदये त्वनुस्वारो भवेदध्यणमात्रिकः ॥४५३॥
विरामश्च तयोर्मध्ये वैशेषिका विदीर्घयोः ॥४५४॥
प्रणवान्ते पवर्गोर्द्ध्वेऽवग्रहस्यान्त एव च ॥४५५॥
वाक्यान्ते तु विरामश्च सार्धमात्रः प्रकीर्तितः ॥४५६॥
पदप्रणवयोर्नित्यं विरामस्स्याद्द्विमात्रिकः ॥४५७॥
द्रताद्धल् स्वरसम्बन्धे तयोस्तत्स्वरकालवत् ॥४५८॥
अनुस्वारो द्विमात्रस्स्याद्रेफोष्मसु परेषु च ॥४५९॥
संयुतोत्तर इत्येष एकमात्रः प्रकीर्तितः ॥४६०॥
स्यातां सोर्ध्व खथोर्ध्वे च ङनौ ह्रस्वाद्द्विमात्रिकौ ॥४६१॥
षपरा नित्यखथोर्ध्वें हकारे हल्परे तथा ॥४६२॥
असंयुतश्च नो दीर्घान्मात्रिको यवहोत्तरे ॥४६३॥
ह्रस्वान्नादो द्विमात्रस्स्यादन्यत्राष्येकमात्रिकः ॥४६४॥
केवलप्रणवे तु स्यात्स्वरस्सार्द्धद्विमात्रिकः ॥४६५॥
मकारान्तो यजुष्युच्चस्स्वरिता ओन्तदादिषट् ॥४६६॥
अजेकद्वित्रिमात्रास्त्रिरेको द्विश्चैकगो द्विगाः ॥४६७॥
त्रिमात्रत्वं विरामस्य ऋगन्तेऽर्धान्त एव च ॥४६८॥
होता यक्षदिति त्वन्ते देव बर्हिश्च पञ्चमे ॥४६९॥
सहाम्भसि पितृप्रश्न ऋक्स्याद्वाङ् निधनेन चेत् ॥४७०॥
आएडप्रश्नानुवाकान्ते दशाष्टपञ्च मात्रिकाः ॥४७१॥
ग्रन्थानां परिपूर्णे तु त्रिगुणः काल उच्यते ॥४७२॥
ह्रस्वस्स्यादेकमात्रस्य द्विमात्रस्य तु दीर्घता ॥४७३॥
त्रिमात्रस्य प्लुतोऽचां हि पादो मात्राचतुर्थकः ॥४७४॥
शीघ्रं विलम्बितं मध्यं त्रिस्रो वाक्यस्य वृत्तयः ॥४७५॥
कालान्यता च यद्वृत्तौ तदा कर्मान्यता भवेत् ॥४७६॥
प्रयत्नात्कालतश्चोक्तास्तद्वर्णा उद्भवन्ति हि ॥४७७॥
तदभावे वर्णाभावस्सम्यग्ज्ञेयं द्वयं ततः ॥४७८॥
मध्यमां वृत्तिमाश्रित्य चैवं कालास्सुनिश्चिताः ॥४७९॥
प्रातिशाख्यादिषु ह्यत्र वृत्तिस्सैव समाश्रिता ॥४८०॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे कालनिर्णयप्रकरणम् ॥२७॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP