संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - अच्सन्धिप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथ स्वरावुभावेकमाप्नुतो‍ऽच्सन्धिरुच्यते ॥२४०॥
आद्यष्टसु सवर्णोद्ध्वे दीर्घमप्लुतपूर्वके ॥२४१॥
अथात्रावर्णपूर्वे तावेत्वञ्चेवर्ण उत्तरे ॥२४२॥
उ वर्णोत्तर ओत्वञ्च ऐत्वमेदैत्परे तथा ॥२४३॥
औत्वमोदौत्परेऽरमृत्यारं प्रोपावपूर्वके ॥२४४॥
न स्वधा मा प्रपास्यूर्ध्व आपूषाज्या प्रबुध्निया ॥२४५॥
अमिनन्त स्वपाठेऽचि पदं मानो यदाषुसाम् ॥२४६॥
ओष्ठेतनेव एष्टश्चेदेमन्नोद्मन्परं पदम् ॥२४७॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे अच्स्न्धिप्रकरणम् ॥१३॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP