द्विसाहस्त्रीसंहितामंत्र - ९

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


श्रीदत्त
अध्याये नवमे श्लोकास्त्र्यशीतिर्गुरुनिर्मिते ।
नामधारक उवाचाश्चश्लोकमंत्रस्तथापर: ॥१॥
सिद्धोक्तिश्च तृतीय: स्यादष्टौ श्लोकास्तत: परम् ॥
मनुरूपा द्वादशोsथ श्रीगुरूक्तिर्मनूत्तम: ॥२॥
ततो द्वौ श्लोकमंत्रौ स्तो भगिन्युक्तिस्तत: परम् ।
गतिमंत्रस्तत: प्रोक्त: श्रीगुरूक्तिस्तत: परम् ॥३॥
तत: स्प्त श्लोकमंत्रा विप्रोक्ति: पंचविंशक: ।
पंच श्लोकास्तत: प्रोक्ता: श्रीगुरूक्तिस्तत: परम् ॥४॥
ततस्त्रय: श्लोकमंत्रा: सायंदेव उवाच हि ।
पंचत्रिंशत्तमो मंत्र: श्लोकमंत्रस्तत: परम् ॥५॥
श्रीगुरुक्तिस्तत: प्रोक्त: श्लोकमंत्रस्तत: परम् ॥
सायन्देवोक्तिरेकोनचत्वारिशत्तमो मनु: ॥६॥
ततश्चतुर्दश श्लोका मनुरूपा महाफला: ॥
श्रीगुरूक्तिस्ततो मंत्रश्लोका: पंचदस स्मृता: ॥७॥
मनुरूपास्ततो नामधारकोक्तिर्मनुर्मत: ॥
ततश्चैक: श्लोकमंत्र: सिद्धोक्तिश्च तत: परम् ॥८॥
तत: श्लोका: स्मृता: पंचविंशतिर्मनवश्च ते ।
एवं हि नवमाध्याये मंत्रा: षण्णवति: स्मृता (९६) ॥९॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP