द्विसाहस्त्रीसंहितामंत्र - २१

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


द्वयधिकश्लोकशतके ह्येकविंशे स्मृतो मनु: ।
नामधारकवागाद्य: द्वितीय: साधुसंज्ञित: ॥१॥
तत: सिद्ध उवाचाथ चत्वार: श्लोकरूपका: ।
ततश्च तंतुकोक्ति: स्यात् तत: श्लोकास्त्रयोदश ॥२॥
मंत्ररूपा: श्रीगुरूक्ति: श्लोकमंत्रास्ततस्रय: ।
राजोवाचेति पंत्रश्च षड्विंशतितम: स्मृत: ॥३॥
तत: सप्तदश श्लोका: मंत्ररूपा: प्रकीर्तिता: ।
नामधारकवाड्मंत्रस्ततश्च श्लोकमंत्रक: ॥४॥
सिद्धोक्तिश्च तत: प्रोक्ता श्लोकमंत्रास्त्रयोदश ।
श्रीगुरूक्तिस्ततो मंत्रा ह्यष्ट श्लोका: प्रकीर्तिता: ॥५॥
श्रीगुरूक्तिरथो मंत्रा: षट्त्रिंशत् श्लोकसंज्ञका: ।
नरकेसर्युवाचाथ सप्त श्लोकास्ततो मता: ॥६॥
मंत्ररूपा: स्मृता मंत्रास्त्रयोदश तथा शतम् ॥ (११३)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP