द्विसाहस्त्रीसंहितामंत्र - २२

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


द्वयधिकश्लोकशतके द्वाविंशे ह्यादिमो मनु:
नामधारकवाक् प्रोक्त: श्लोकमंत्रौ तत: परम् ॥१॥
तत: सिद्ध उवाचाथ श्लोकमंत्रास्त्रयोदश ।
श्रीगुरूक्तिस्तत: श्लोकमनव: पंचविंशति: ॥२॥
शूद्रोक्तिश्च चतुश्चत्वारिंशत्तम उदाहृत: ।
ततश्च श्लोकमनवो द्वात्रिंशत्संख्यका: स्मृता: ॥३॥
नामधारकवाड्मंत्र: सत्तमेति ततो मनु: ।
सिद्धोक्तिश्च ततो ह्येकोनत्रिंशत् श्लोकमंत्रका: ॥४॥
तथा ह्यस्मिन्महाध्याये ह्यष्टमंत्रा: शताधिका: ॥ (१०८)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP