द्विसाहस्त्रीसंहितामंत्र - २३

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


एकोनत्रिंशत्यधिकशतश्लोकेsन्तिमे शुभे ।
आद्यो मनुर्नामधारकोक्तिरूप: प्रकीर्तित: ॥१॥
ततो दश श्लोकमंत्रा: सिद्धीक्तिश्च तत: परम् ।
द्विपंचाशच्छ्लोकमंत्रा राजोवाच तत: परम् ॥२॥
द्वौ श्लोकमंत्रौ विप्रोक्तिर्ह्यष्टषष्टितम: स्मृत:
त्रयोदश श्लोकमंत्रा: श्रीगुरूक्तिस्तत: परम् ॥३॥
ततो द्वौ श्लोकमंत्रौ च श्रीगुरूक्तिस्तत: परम् ।
यतेर्मे हि मनु: प्रोक्तो राजोवाच मनुस्तत: ॥४॥
मंत्रा: पंच श्लोकरूपा: श्रीगुरूक्तिस्तत: परम् ।
ततश्च षोडश श्लोका मंत्ररूपा: प्रकीतिंता: ॥५॥
श्रीगुरूक्तिस्तत: प्रोक्तस्ततश्चाष्टादश स्मृता:
श्लोकमंत्रास्तथा ह्यष्टाविंशतिश्च शताधिका: ॥६॥
मनवो नाथनाथेन गुरुणा संप्रकीर्तिता: ॥
प्रथमे नवमे चैव दशमेsष्टादशे तथा ॥७॥
षट् क्षेपका विनिक्षिप्तास्तेप्यत्र गणिता मया ।
तान्विहायावशिष्टानां मंत्राणां द्विसहस्रकम् ॥८॥
भवेत्तेन द्विसाहस्री संहितेयं प्रकीर्तिता ॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP