द्विसाहस्त्रीसंहितामंत्र - १६

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


अथ मंत्रान् प्रवक्ष्यामो षोडशाध्यायगोचरान् ।
आदिमो हि मनुर्नामधारकोक्ति: प्रकीर्तित: ॥१॥
ततश्चैक: श्लोकमंत्र: सिद्धोक्तिश्च तत: स्मृत: ।
द्वादश श्लोकमंत्रास्च विप्रोक्तिश्च तत: स्मृत: ॥२॥
ततश्चैक: श्लोकमंत्र: साध्व्युवाच  मनुस्तत: ।
श्लोकात्मानस्तत: ख्याता मनव: पंचविंशति: ॥३॥
साध्व्युवाचेति च चतुश्चत्वारिंशत्तमो मनु: ।
ततश्चैक: श्लोकमनु: साधूक्तिश्च तत: स्मृत: ॥४॥
एकत्रिंशत्तत: श्लोकमनव: परिकीर्तिता: ॥
साध्व्युवाच मनु: प्रोक्तो वैधव्येति ततो मनु: ॥५॥
तत: साधुरुवाचेति त्रयोविंशतिसंख्यक: ।
श्लोकमंत्रास्तत: प्रोक्ता: श्रीगुरूक्तिस्तत: परम् ॥६॥
चत्वारश्च तत: श्लोका मनुरूपा: प्रकीर्तिता: ।
अष्टोत्तरशतं ह्यत्र मनव: कामधेनव: ( १०८) ॥७॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP