द्विसाहस्त्रीसंहितामंत्र - १७

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


षडुत्तरशतश्लोकेsध्याये सप्तदशे स्मृत: ।
सिद्धोक्ति: प्रथमो मंत्र: तत: श्लोकमनू स्मृतौ ॥१॥
श्रीगुरूक्तिस्ततो मंत्रस्तुरीय: परिकीर्तित: ।
एकादश श्लोकमंत्रा वैश्योक्तिश्च तत: परम् ॥२॥
पुनश्चैक: श्लोकमंत्रो वैश्योक्तिश्च तत: स्मृता ।
अष्टाविंशतिसंख्याका: श्लोकमंत्रास्तत: परम् ॥३॥
सावित्र्युवाचेति मनु: श्लोकमंत्रश्च वै तत:
एकोनपंचाशत्तम: श्रीगुरूक्तिर्मनु: स्मृत: ॥४॥
श्लोकाश्चतुर्विशतिसंख्याकास्ते मनव: स्मृता ।
तत: सावित्र्युवाचाथ भगवन्सद्गुरो मनु: ॥५॥
श्रीगुरूक्तिस्ततो मंत्र: श्लोकाश्चाष्टादश स्मृता: ।
चंद्रांगद उवाचेति श्लोकमंत्रास्तथा त्रय: ॥६॥
वासुक्युक्तिस्ततो मंत्र: पूतोस्येति मनुस्तत: ।
चंद्रांगद उवाचेति ह्येकोत्तरशतस्तत: ॥७॥
चत्वार: श्लोकमंत्राश्च सख्युवाच मनुस्तत: ।
द्वादश श्लोकमंत्राश्च तत: संपरिकीर्तिता: ॥८॥
अष्टदशोत्तरशतसंख्याका मनवोत्र वै ॥ (११८)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP