द्विसाहस्त्रीसंहितामंत्र - ५

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


अथ मंत्रान् प्रवक्ष्यामि पंचमाध्यायगोचरान् ॥
आदिमो हि मनुर्नामधारक्तोक्ति: प्रकीर्तित: ॥१॥
पुराणेति द्वितीयश्च सिद्धोक्तिश्च तत: परम् ॥
ततश्चाष्टौ श्लोकमंत्रा द्वादशो ब्राह्मणीवच: ॥२॥
चत्वारश्च तत: श्लोकास्ताबन्तो मनवस्तथा ।
ब्राम्हण्युवाचेति तत: स्मृतस्सप्तदशो मनु: ॥३॥
ततश्चैक: श्लोकमनुर्विप्रोक्तिश्च तत: परम्
ततश्चाष्टौ श्लोकमंत्रा: श्रीपादोक्तिस्तत: परम् ॥४॥
ततो नव श्लोकमंत्रा ह्यष्टत्रिंशत्तमो मनु: ।
श्रीपादोक्तिस्तत: पंच श्लोकमंत्रा: प्रकीर्तिता: ॥५॥
त्रयश्च चत्वारिंशच्च मंत्रा: प्रोक्ता हि पंचमे (४३) ॥६॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP