द्विसाहस्त्रीसंहितामंत्र - ६

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


नामधारक उवाचेति षष्ठाध्यायादिमो मनु:
शैवेत्यादिर्द्वितीयश्च सिद्धोक्तिश्च तृतीयक: ॥१॥
तत: षट् श्लोकमंत्रा: स्यू रावणोक्तिस्ततो मनु: ।
द्वौ च श्लौकमनू प्रोक्तौ तत: शिव उवाच हि ॥२॥
त्रयोदशतमो मंत्र: पंच श्लोकास्तत: परम् ॥
मंत्ररूपा शिवोक्तिश्चैकोनविंशो मनुर्मत: ॥३॥
चत्वारिंशत्श्लोकरूपा मनवश्च तत: स्मृता:
एकोनषष्टिसंख्याका: मनोsस्मिन्निरूपिता: (५९) ॥४॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP