अर्थशास्त्रम् अध्याय ०२ - भाग ३५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३५.०१
समाहर्ता चतुर्धा जन.अप्दं विभज्य ज्येष्ठ.मध्यम.कनिष्ठ.विभागेन ग्राम.अग्रं परिहारकम् आयुधीयं धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रतिकरम् इदम् एतावद् इति निबन्धयेत् ॥

३५.०२
तत्.प्रदिष्टः पञ्च.ग्रामीं दश.ग्रामीं वा गोपश् चिन्तयेत् ॥

३५.०३
सीम.अवरोधेन ग्राम.अग्रम्, कृष्ट.अकृष्ट.स्थल.केदार.आराम.षण्ड.वाट.वन.वास्तु.चैत्य.देव.गृह.सेतु.बन्ध.श्मशान.सत्त्र.प्रपा.पुण्य.स्थान.विवीत.पथि.सङ्ख्यानेन क्षेत्र.अग्रम्, तेन सीम्नां क्षेत्राणां च करद.अकरद.सङ्ख्यानेन ॥

३५.०४
तेषु च_एतावच्_चातुर्.वार्ण्यम्, एतावन्तः कर्षक.गो.रक्षक.वैदेहक.कारु.कर्म.कर.दासाश् च, एतावच् च द्वि.पद.चतुष्.पदम्, इदं च_एषु हिरण्यल्विष्टि.शुल्क.दण्डं समुत्तिष्ठति_इति ॥

३५.०५
कुलानां च स्त्री.पुरुषाणां बाल.वृद्ध.कर्म.चरित्र.आजीव.व्यय.परिमाणं विद्यात् ॥

३५.०६
एवं च जन.पद.चतुर्.भागं स्थानिकश् चिन्तयेत् ॥

३५.०७
गोप.स्थानिक.स्थानेषु प्रदेष्टारः कार्य.करणं बलि.प्रग्रहं च कुर्युः ॥

३५.०८
समाहर्तृ.प्रदिष्टाश् च गृह.पतिक.व्यञ्जना येषु ग्रामेषु प्रणिहितास् तेषां ग्रामाणां क्षेत्र.गृह.कुल.अग्रं विद्युः, मान.संजाताभ्यां क्षेत्राणि भोग.परिहाराभ्यां गृहाणि वर्ण.कर्मभ्यां कुलानि च ॥

३५.०९
तेषां जङ्घ.अग्रम् आय.व्ययौ च विद्युः ॥

३५.१०
प्रस्थित.आगतानां च प्रवास.आवास.कारणम्, अनर्थ्यानां च स्त्री.पुरुषाणां चार.प्रचारं च विद्युः ॥

३५.११
एवं वैदेहक.व्यञ्जनाः स्व.भूमिजानां राज.पण्यानां खनि.सेतु.वन.कर्म.अन्त.क्षेत्रजानां प्रमाणम् अर्घं च विद्युः ॥

३५.१२
पर.भूमि.जातानां वारि.स्थल.पथ.उपयातानां सार.फल्गु.पुण्यानां कर्मसु च शुल्क.वर्तन्य्.आतिवाहिक.गुल्म.तर.देय.भाग.भक्त.पण्य.अगार.प्रमाणं विद्युः ॥

३५.१३
एवं समाहर्तृ.प्रदिष्टास् तापस.व्यञ्जनाः कर्षक.गो.रक्षक.वैदेहकानाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥

३५.१४
पुराण चोर.व्यञ्जनाश् च_अन्तेवासिनश् चैत्य.चतुष्पथ.शून्य.पद.उद.पान.नदी.निपान.तीर्थ.आयतन.आश्रम.अरण्य.शैल.वन.गहनेषु स्तेन.अमित्र.प्रवीर.पुरुषाणां च प्रवेशन.स्थान.गमन.प्रयोजनान्य् उपलभेरन् ॥

३५.१५
समाहर्ता जन.पदं चिन्तयेद् एवम् उत्थितः ।

३५.१५
चिन्तयेयुश् च संस्थास् ताः संस्थाश् च_अन्याः स्व.योनयः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP