अर्थशास्त्रम् अध्याय ०२ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

०१.०१
भूत.पूर्वम् अभूत.पूर्वं वा जन.पदं पर.देश.अपवाहनेन स्व.देश.अभिष्यन्द.वमनेन वा निवेशयेत् ॥

०१.०२
शूद्र.कर्षक.प्रायं कुल.शत.अवरं पञ्च.कुल.शत.परं ग्रामं क्रोशद्.विक्रोश.सीमानम् अन्योन्य.आरक्षं निवेशयेत् ॥

०१.०३
नली.शैल.वन.भृष्टि.दरी.सेतु.बन्ध.शमी.शाल्मली.क्षीर.वृक्षान् अन्तेषु सीम्नां स्थापयेत् ॥

०१.०४
अष्टशत.ग्राम्या मध्ये स्थानीयम्, चतुह्शत.ग्राम्या द्रोण.मुखम्, द्विशत.ग्राम्याः कार्वटिकम्, दश.ग्रामी.संग्रहेण संग्रहं स्थापयेत् ॥

०१.०५
अन्तेष्व् अन्त.पाल.दुर्गाणि जन.पद.द्वाराण्य् अन्त.पाल.अधिष्ठितानि स्थापयेत् ॥

०१.०६
तेषाम् अन्तराणि वागुरिक.शबर.पुलिन्द.चण्डाल.अरण्य.चरा रक्षेयुः ॥

०१.०७
ऋत्विग्.आचार्य.पुरोहित.श्रोत्रियेभ्यो ब्रह्म.देयान्य् अदण्ड.कराण्य् अभिरूप.दायादकानि प्रयच्छेत् -

०१.०७
अध्यक्ष.संख्यायक.आदिभ्यो गोप.स्थानिक.अनीकस्थ.चिकित्सक.अश्व.दमक.जङ्घाकारिकेभ्यश् च विक्रय.आधान.वर्जानि ॥

०१.०८
करदेभ्यः कृत.क्षेत्राण्य् ऐकपुरुषिकाणि प्रयच्छेत् ॥

०१.०९
अकृतानि कर्तृभ्यो न_आदेयानि ॥

०१.१०
अकृषताम् आछिद्य_अन्येभ्यः प्रयच्छेत् ॥

०१.११
ग्राम.भृतक.वैदेहका वा कृषेयुः ॥

०१.१२
अकृषन्तो वा_अवहीनं दद्युः ॥

०१.१३
धान्य.पशु.हिरण्यैश् च_एतान् अनुगृह्णीयात् ॥

०१.१४
तान्य् अनु सुखेन दद्युः ॥

०१.१५
अनुग्रह.परिहारौ च_एतेब्भ्यः कोश.वृद्धि.करौ दद्यात्, कोश.उपघातकौ वर्जयेत् ॥

०१.१६
अल्प.कोशो हि राजा पौर.जानपदान् एव ग्रसते ॥

०१.१७
निवेश.सम.कालं यथा.आगतकं वा परिहारं दद्यात् ॥

०१.१८
निवृत्त.परिहारान् पिता_इव_अनुगृह्णीयात् ॥

०१.१९
आकर.कर्म.अन्त.द्रव्य.हस्ति.वन.व्रज.वणिक्.पथ.प्रचारान् वारि.स्थल.पथ.पण्य.पत्तनानि च निवेशयेत् ॥

०१.२०
सह.उदकम् आहार्य_उदकं वा सेतुं बन्धयेत् ॥

०१.२१
अन्येषां वा बध्नतां भूमि.मार्ग.वृक्ष.उपकरण.अनुग्रहं कुर्यात्, पुण्य.स्थान.आरामाणां च ॥

०१.२२
सम्भूय.सेतु.बन्धाद् अपक्रामतः कर्मकर.बलीवर्दाः कर्म कुर्युः ॥

०१.२३
व्ययकर्मणि च भागी स्यात्, न च_अंशं लभेत ॥

०१.२४
मत्स्य.प्लव.हरि.तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥

०१.२५
दास.आहितक.बन्धून् अशृण्वतो राजा विनयं ग्राहयेत् ॥

०१.२६
बाल.वृद्ध.व्यसन्य्.अनाथांश् च राजा बिभृयात्, स्त्रियम् अप्रजातां प्रजातायश् च पुत्रान् ॥

०१.२७
बाल.द्रव्यं ग्राम.वृद्धा वर्धयेयुर् आ व्यवहार.प्रापणात्, देव.द्रव्यं च ॥

०१.२८
अपत्य.दारं माता.पितरौ भ्रातृऋन् अप्राप्त.व्यवहारान् भगिनीः कन्या विधवाश् च_अबिभ्रतः शक्तिमतो द्वादश.पणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः ॥

०१.२९
पुत्र.दारम् अप्रतिविधाय प्रव्रजतः पूर्वः साहस.दण्डः, स्त्रियं च प्रव्राजयतः ॥

०१.३०
लुप्त.व्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान् ॥

०१.३१
अन्यथा नियम्येत ॥

०१.३२
वानप्रस्थाद् अन्यः प्रव्रजित.भावः, सजाताद् अन्यः संघः, सामुत्थायिकाद् अन्यः समय.अनुबन्धो वा न_अस्य जन.पदम् उपनिविशेत ॥

०१.३३
न च तत्र_आरामा विहार.अर्था वा शालाः स्युः ॥

०१.३४
नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवा न कर्म.विघ्नं कुर्युः ॥

०१.३५
निराश्रयत्वाद् ग्रामाणां क्षेत्र.अभिरतत्वाच् च पुरुषाणां कोश.विष्टि.द्रव्य.धान्य.रस.वृद्धिर् भवति ॥

०१.३६
पर.चक्र.अटवी.ग्रस्तं व्याधि.दुर्भिक्ष.पीडितम् ।

०१.३६
देशं परिहरेद् राजा व्यय.क्रीडाश् च वारयेत् ॥

०१.३७
दण्ड.विष्टि.कर.आबाधै रक्षेद् उपहतां कृषिम् ।

०१.३७
स्तेन.व्याल.विष.ग्राहैर् व्याधिभिश् च पशु.व्रजान् ॥

०१.३८
वल्लभैः कार्मिकैः स्तेनैर् अन्त.पालैश् च पीडितम् ।

०१.३८
शोधयेत् पशु.संघैश् च क्षीयमाणं वणिक्.पथम् ॥

०१.३९
एवं द्रव्य.द्वि.पवनं सेतु.बन्धम् अथ_आकरान् ।

०१.३९
रक्षेत् पूर्व.कृतान् राजा नवांश् च_अभिप्रवर्तयेत् ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP