अर्थशास्त्रम् अध्याय ०२ - भाग २५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२५.०१
सुरा.अध्यक्षः सुरा.किण्व.व्यवहारान् दुर्गे जन.पदे स्कन्ध.आवारे वा तज्.जात.सुरा.किण्व.व्यवहारिभिः कारयेद्, एक.मुखम् अनेक.मुखं वा विक्रय.क्रय.वशेन वा ॥

२५.०२
षट्.शतम् अत्ययम् अन्यत्र कर्तृ.क्रेतृ.विक्रेतृऋणां स्थापयेत् ॥

२५.०३
ग्रामाद् अनिर्णयणम् असम्पातं च सुरायाः, प्रमाद.भयात् कर्मसु ञ्जिर्दिष्टानाम्, मर्याद.अतिक्रम.भयाद् आर्याणाम्, उत्साह.भयाच् च तीष्क्णानाम् ॥

२५.०४
लक्षितम् अल्पं वा चतुर्.भागम् अर्ध.कुडुबं कुडुबम् अर्ध.प्रस्थं प्रस्थं वा_इति ज्ञात.शौचा निर्हरेयुः ॥

२५.०५
पान.अगारेषु वा पिबेयुर् असंचारिणः ॥

२५.०६
निक्षेप.उपनिधि.प्रयोग.अपहृतानाम् अनिष्ट.उपगतानां च द्रव्याणां ज्ञान.अर्थम् अस्वामिकं कुप्यं हिरण्यं च_उपलभ्य निष्केप्तारम् अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्यय.कर्तारम् अनायति.व्ययं च ॥

२५.०७
न च_अनर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्ट.सुरायाः ॥

२५.०८
ताम् अन्यत्र विक्रापयेत् ॥

२५.०९
दास.कर्म.करेभ्यो वा वेतनं दद्यात् ॥

२५.१०
वाहन.प्रतिपानं सूकर.पोषणं वा दद्यात् ॥

२५.११
पान.अगाराण्य्.अनेक.कक्ष्याणि विभक्त.शयन.आसनवन्ति पान.उद्देशानि गन्ध.माल्य.उदकवन्ति ऋतु.सुखानि कारयेत् ॥

२५.१२
तत्रस्थाः प्रकृत्य्.औत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश् च ॥

२५.१३
क्रेतृऋणां मत्त.सुप्तानाम् अलङ्कारात्_छादन.हिरण्यानि च विद्युः ॥

२५.१४
तन्.नाशे वणिजस् तच् च तावच् च दण्डं दद्युः ॥

२५.१५
वणिजश्स् तु संवृतेषु कक्ष्या.विभागेषु स्व.दासीभिः पेशल.रूपाभिर् आगन्तूनां वास्तव्यानां च_आर्य.रूपाणां मत्त.सुप्तानां भावं विद्युः ॥

२५.१६
मेदक.प्रसन्न.आसव.अरिष्ट.मैरेय.मधूनाम् ॥

२५.१७
उदक.द्रोणं तण्डुलानाम् अर्ध.आढकं त्रयः प्रस्थाः किण्वस्य_इति मेदक.योगः ॥

२५.१८
द्वादश.आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक.त्वक्.फल.युक्तो वा जाति.सम्भारः प्रसन्ना.योगः ॥

२५.१९
कपित्थ.तुला फाणितं पञ्च.तौलिकं प्रस्थो मधुन इत्य् आसव.योगः ॥

२५.२०
पाद्.अधिको ज्येष्ठः पाद.हीनः कनिष्ठः ॥

२५.२१
चिकित्सक.प्रमाणाः प्रत्येकशो विकाराणाम् अरिष्टाः ॥

२५.२२
मेष.शृङ्गी.त्वक्.क्वाथ.अभिषुतो गुड.प्रतीवापः पिप्पली.मरिच.सम्भारस् त्रि.फला.युक्तो वा मैरेयः ॥

अशा-य़्२.२५.२३
गुड.युक्तानां वा सर्वेषां त्रि.फला.सम्भारः ॥

२५.२४
मृद्वीका.रसो मधु ॥

.२५.२५
तस्य स्व.देशो व्याख्यानं कापि.शायनं हार.हूरकम् इति ॥

२५.२६
माषकलनीद्रोणमामं सिद्धं वा त्रि.भाग.अधिक.तण्डुलं मोरट.आदीनां कार्षिक.भाग.युक्तं किण्व.बन्धः ॥

२५.२७
पाठा.लोघ्र.तेजोवत्य्.एला.वालुक.मधुक.मधु.रसा.प्रियङ्गु.दारु.हरिद्रा.मरिच.पिप्पलीनां च पञ्च.कार्षिकः सम्भार.योगो मेदकस्य प्रसन्नायाश् च ॥

२५.२८
मधुक.निर्यूह.युक्ता कट.शर्करा वर्ण.प्रसादनी च ॥

२५.२९
चोच.चित्रक.विलङ्ग.गज.पिप्पलीनां च कार्षिकः क्रमुक.मधुक.मुस्ता.लोध्राणां द्वि.कार्षिकश् च_आसव.सम्भारः ॥

२५.३०
दश.भागश् च_एषां बीज.बन्धः ॥

२५.३१
प्रसन्ना.योगः श्वेत.सुरायाः ॥

२५.३२
सहकार.सुरा रस.उत्तरा बीज.उत्तरा वा महा.सुरा सम्भारिकी वा ॥

२५.३३
तासां मोरटा.पलाश.पत्तूर.मेष.शृङ्गी.करञ्ज.क्षीर.वृक्ष.कषाय.भावितं दग्ध.कट.शर्करा.चूर्णं लोघ्र.चित्रक.विलङ्ग.पाठा.मुस्ता.कलिङ्ग.यव.दारु.हरिद्र.इन्दीवर.शत.पुष्प.अपामार्ग.सप्त.पर्ण.निम्ब.आस्फोत.कल्क.अर्ध.युक्तम् अन्तर्.नखो मुष्टिः कुम्भीं राज.पेयां प्रसादयति ॥

२५.३४
फाणितः पञ्च.पलिकश् च_अत्र रस.वृद्धिर् देयः ॥

२५.३५
कुटुम्बिनः कृत्येषु श्वेत.सुराम्, औषध.अर्थं वारिष्टम्, अन्यद् वा कर्तुं लभेरन् ॥

२५.३६
उत्सव.समाज.यात्रासु चतुर्.अहः सौरिको देयः ॥

२५.३७
तेष्व् अननुज्ञातानां प्रहवन.अन्तं दैवसिकम् अत्ययं गृह्णीयात् ॥

२५.३८
सुरा.किण्व.विचयं स्त्रियो बालाश् च कुर्युः ॥

२५.३९
अराज.पण्याः पञ्चकं शतं शुल्कं दद्युः, सुरका.मेदक.अरिष्ट.मधु.फल.आम्ल.आम्ल.शीधूनां च ॥

२५.४०
अह्नश् च विक्रयं ज्ञात्वा व्याजीं मान.हिरण्ययोः ।

२५.४०

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP