बृहद्यात्रा - श्वेङ्गित

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय ।

सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम् ॥

उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य ।

संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च ॥

पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम् ।

यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP