बृहद्यात्रा - पुरदुर्गालब्धो

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


शुद्धैर् द्वादशकेन्द्रनैधनगतैः पापैस् त्रिषष्ठायगैर्

लग्ने केन्द्रगते ऽथवा सुरगुरौ दैतेयपूज्ये ऽथवा ।

सर्वारम्भफलप्रसिद्धिर् उदये राशौ च कर्तुः शुभे

स्वग्राम्यस्थिरभोदये सुभवनं कार्यं प्रवेशो ऽपि वा ॥

क्रूरोदये तदहनि व्यतिपातयोगे रिक्ते तिथाव् ऋतुसमाप्तिषु वैधृते वा ।

तीक्ष्णोग्रभेषु च हुताशविषाभिघातरौद्राणि सिद्धिम् उपयान्य् असिते च पक्षे ॥

केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः

सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि ।

क्रोष्टुश्वाहिपिपीलिकाशशमृगाध्वांक्षादयो वा पुरे

सैन्ये वापि यतो विशन्ति हि ततः शस्त्रोः पुरं घातयेत् ॥

पातालर्क्षे राहुकेत्वोः पुरे ऽरेस् तोयोच्छित्तिः सालपातश् च कार्यः ।

जामित्रस्थे भूमिजे ऽस्यांशके वा पुत्रेणेन्दोर् वीक्षिते ऽग्निः प्रदेयः ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP