बृहद्यात्रा - गुह्यकानुष्ठान

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


यात्रार्वाक् सप्ताहाद् गुह्यकसाहायकं त्र्यहं पूर्वम् ।

त्र्यहम् अथ विजयस्नानं गृहयज्ञं सप्तमे दिवसे ॥

पक्वाममांसदधिफलकुसुमासवपायसप्रतिसरोभिः ।

मूलकभक्षैर् गन्धैर् गुग्गुलुमुख्यैस् तथा धूपैः ॥

सांवत्सरसचिवपुरोहिताप्तपुरुषायुधीयपरिचारः ।

यायान् नगरचतुष्पथम् अभुक्तवस्त्रोत्तरीयाङ्गः ॥

अर्धनिशायाम् उदयति सौम्ये वक्रे ऽथवा तदंशे वा ।

दद्याद् बलिं दशस्व् अप्य् आशासु पुरोहितः क्रमशः ॥

आवर्तयेत् पुरोधाः कृताञ्जलिस् तत्र रुद्रसावित्रीम् ।

कूष्माण्डमहारौहिणकुबेरहृदयान्य् अतः प्रपठेत् ॥

द्वारत्रिकचतुष्काद्रिपुरनिष्कुटवासिनः ।

महापथनदीतीरगुहागाह्वरवसिनः ॥

विश्वरूपा महासत्त्वा महात्मनो महाव्रताः ।

प्रथमाः प्रतिगृह्नीध्वम् उपहारं नमो ऽस्तु वः ॥

सुपुत्रामात्यभृत्यो ऽयं सदारश् चैव पार्थिवः ।

रक्ष्णीयो हिते चास्य प्रयतध्वं समाहिताः ॥

एवम् उक्त्वा ततस् त्व् अर्घ्यं प्रमथेभ्यः प्रदापयेत् ।

सावित्र्याः स्थण्डिले तस्मिन् सूतस्तूपहरेद् बलिम् ॥

यमेन्द्रवरुणार्थेशविष्णुपावकशूलिनाम् ।

यक्षरक्षःपिशाचानाम् असुराणां तथाइव च ॥

ये स्युर् भूतगणास् तेभ्यो नमो ऽस्त्व् इत्य् अनुयान्तु च ।

सन्नद्धाः स्वैः प्रहरणैर् अरिसेनावधा इनाः ॥

चमूसमेता अनुयान्तु पृष्ठतो विचित्रमाल्याभरना मदोत्कटाः ।

विचित्रवस्त्रा जटिलाः किरीटिनः कराललम्बोदरकुब्जवामनाः ॥

निवृत्तयात्रः पुनर् अप्य् अहं हि वो विजित्य शत्रून् भवतां प्रसादतः ।

अतो विशिष्टं बहुवित्तम् उत्तमं बलिं करिष्ये विधिनोपपादितम् ॥

अनर्चिता ये नृपतिं सवाहनं विनाशयन्ति क्षपयन्ति वा चमून् ।

सुपूजिताः सिद्धिकरा भवन्ति ते प्रवाधकाः शत्रुगणस्य चाहवे ॥

क्षणषष्ठिभागमात्रं प्रयतो नृपतिर् विसर्जयेत् प्रमथान् ।

दैवज्ञपुरोधोभ्याम् आवेदितमङ्गलो यायात् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP