बृहद्यात्रा - सन्ध्या

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


विद्विष्टप्रवरनरप्रतापहीना निःशौचा मृतवरवारणाश् च योधाः ।

सोत्पातप्रकृतिविपर्ययानुयाता शोकार्ता रिपुवशम् आशु याति सेना ॥

संग्रामे वयम् अमरद्विजप्रसादाज् ज्योष्यामो रिपुबलम् आश्व् असंशयेन ।

यस्यैवं भवति बले जनप्रवादः सो ऽल्पो ऽपि प्रचुरबलं रिपुं निहन्ति ॥

प्रोत्क्षिप्तक्षुपपांशुपत्रविहगच्छत्रध्वजाग्रान्तकृद्

दुर्गन्धिः करिदानशेषजनकः सावर्त्तलोष्टोत्करः ।

यातुर् वायुर् अनिष्टदः शुभकरो यात्रानुलोमोद्यमः

प्रह्लादी सुरभिप्रदक्षिणगतिः स्वादुश् च सिद्धिप्रदः ॥

पृथुघनम् अनुलोमं स्निग्धम् अम्भोदवृन्दं तरुनगनगरेष्टद्रव्यसत्वानुकारि ।

जयदम् उभयपार्श्वाधिष्ठितं पृष्ठतो वा न शुभकरम् अतो ऽन्यद् यानकाले नृभर्तुः ॥

निन्दितसत्त्वपिशाचविचित्राः पिशितमृगाकृतयः परुषाश् च ।

वज्रमुचः क्षतजाश्ममुचो वा बलभयम् आशु जनाः कथयन्ति ॥

भृशं क्षरन्तो रुधिरारुणा वा सशक्रचापा खररूक्षनादाः ।

रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गगने ऽम्बुवाहाः ॥

सप्ताहान्तर्बलभयकरी वृष्टिर् अन्यर्तुजाता

केचिद् यात्राम् असितजलदैः प्रोत्थितां पूजयन्ति ।

चित्राभ्रायां बलपतिवधो रुक् च पीताम्बुदायां

क्ष्च् चोष्णायां भवति न चिराद् अम्बुदायां विनाशः ॥

वाहनानि सव्यगो हन्ति योषितो ऽन्यथा ।

पंजराकृतिस्थितः सर्वतो बलेश्वरम् ॥

चापम् ऐन्द्रम् अनुलोमम् अखण्डं प्रोज्ज्वलं बहुलम् आयतम् इष्टम् ।

स्फूर्जनं सलिलकुम्भनिषेकं क्षोभितार्णवसमं विजयाय ॥

तन्वी प्रलम्बा विजयाय दीर्घा तडिद् घनस्फूर्जथुवर्जिता च ।

शस्ताशनिश् चाप्य् असमीपजातः प्रदक्षिणेनाप्स्यति पातशब्दः ॥

लग्ने ऽर्केन्दू निघ्नती शस्ति पौरान् उल्का हन्याद् यातुपौरान् ग्रहाश् च ।

यातुः शस्ता सम्भृता वा ध्रुवर्क्षे नेष्टातो ऽन्या धूमिनी श्यावरक्ता ॥

हन्यान् नृपपौरराष्ट्रिकान् भृत्याम्भोरुहतस्करान् द्विजांश् च ।

वेला क्रमशो दिनादितः काष्ठायां च स यत्र भूस्वनश् च ॥

शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुषवना च ।

पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP