बृहद्यात्रा - दैवपुरुषकार

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति ।

सचराचरं त्रिभुवनं स जयति किरणालयः सविता ॥

यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य ।

विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु ॥

उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः ।

प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः ॥

साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः ।

दक्षः प्रगल्भो ऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितो ऽपि ॥

तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम् ।

तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः ॥

लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति ।

प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च ॥

उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम् ।

अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः ॥

विहङ्ग इव वधो हि (स्यात् ) निपत्यार्यमनीश्वरः ।

विधानविहितो ऽदेश्यो नान्येषां नात्मनः प्रभुः ॥

तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम् ।

निश्चेष्टम् अपि लोके ऽस्मिन् भजते भुक्तिर् उत्तमा ॥

आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति ये ऽरीन् ।

तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी ॥

तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः ।

प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम् ॥

उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा ।

प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः ॥

उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति ।

उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते ॥

विधानगणनाजडः पुरुषकारसुप्तादरो

मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम् ।

पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं

हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु ॥

कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः ।

अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान् ॥

न विना मानुषं दैवं दैवं वा मानुषं विना ।

नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम् ॥

सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः ।

दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन ॥

अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः ।

इह नास्य भविष्यामि कुतः फलमनीहितम् ॥

यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः ।

प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति ॥

सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमे [न ] ।

कृच्छ्रेण शेषं महता यतो ऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP