बृहद्यात्रा - लग्नभेद

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


ऊर्ध्वा तिर्यग् वानता स्याच् च होरा मुक्ता क्रान्ता नागतार्का क्रमेण ।

इत्य् एताः स्युर् जीवशर्मोपदेशे ज्ञेयो राशिर् ब्रह्मषण्डस्य पक्षे ॥

ऊर्ध्वा स्याद् या षट्चराद्येषु होरा भूयो भूयो मण्डले कैश्चिद् उक्ता ।

राशौ राशौ प्राग्विलग्नोपयातैः द्रेक्काणैस् तु प्राह होरां वसिष्ठः ॥

सर्वं प्रमाणं मुनिचोदितत्वात् किं त्व् अत्र योज्यं दलम् एव होरा ।

यस्मिन् सहस्रांशुरवस्थितो ऽर्धे तिर्यङ्मुखी सा गणये ततो ऽन्याः ॥

धत्ते वांछितकार्यम् ऊर्ध्ववदना क्लेशाद् विना लग्नगा

क्लेशायासपरिक्षयांश् च कुरुते तिर्यङ्मुखी गच्छतः ।

सैन्यभ्रंशम् अधोमुखी प्रकुरुते कृच्छ्राद् गृहे चागमं

स्र्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः ॥

ग्रहदिवसफलं यद् एव यातुर् तद् अखिलम् एव करोति तस्य होरा ।

हिमसलिलसृजो विनाह कश्चिद् युवतिसमाश्रयरत्नदेति चान्द्री ॥

द्रेक्काणाकारचेष्टागुणसदृशफलं योजयेद् वृद्धिहेतोर्

द्रेक्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च ।

सौम्यैर् दृष्टे जयः स्यात् प्रहरणसहिते पापदृष्टे च भङ्गः

साग्नौ दाहो ऽथ बन्धः सभुजगनिगले पाशयुक्ते च यातुः ॥

नृपभूर्तिर् लग्नगते द्रेक्काणे मन्त्रिणो द्वितीये च ।

वैद्यपुरोहितसाम्बत्सरास् तृतीये परे भृत्याः ॥

स्थानपराक्रमचिन्ता व्यापारपराक्रमौ चमूपबलम् ।

अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः ॥

यानासनशय्यावाहनानि दशमे ऽपरे ऽन्नपानानि ।

वाहनयोधाः परतस् त्रयोदशे भवति युवराजा ॥

ज्ञेयं बलं प्रयातुर् मन्त्रस्य विनिश्चयश् च तत्परतह् ।

तरतः पञ्चदशाद्ये द्रेक्काणचतुष्टये रिपवः ॥

एकोनविंशके सैनिकाम्बुशयने धनानि परतो ऽर्थाः ।

परतो ऽस्य दण्डनेता सैम्यस्योपद्रवः प्ररतः ॥

सेनाच्छिद्रं तस्मात् सेनानेता भवेच् चतुर्विंशे ।

सैन्यारोग्यं सैन्यं चतुष्पदं च क्रमात् त्रितये ॥

कार्यं कोशः फलसिद्धयस् त्रये भूमिपास् त्रये परतः ।

धर्मक्रियाथ योधार्चनं च यात्रासमाप्तिश् च ॥

इत्य् उदयाद्या भावा द्रेक्काणैर् ये मया समुद्दिष्टाः ।

सदसत्फलम् आदेश्यं सदसद्युतवीक्षणात् तेषाम् ॥

नवभागे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते ।

कृच्छ्रात् स्वगृहागमनं प्रतापमृदुता च चन्द्रांशे ॥

कौजे ऽग्निभयं बौधे मित्रप्राप्तिर् धनागमो जैवे ।

भोगविवृद्धिः शौक्रे भृत्यविनाशो रविसुतांशे ॥

यद् उदयति फलं ग्रहे प्रदिष्टं जनयति तस्य नवांशको व्लग्ने ।

सुभभवननवांशे सहायो रिपुबलभागम् उपैति यातुर् अत्र ॥

यत् प्रोक्तं राश्य् उदये द्वादशभागे ऽपि तत् फलं वाच्यम् ।

यच् च नवांशकविहितं त्रिंशांशस्योदये तत् स्यात् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP