मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
श्रीः ॥ जय राम सदाराम सच्...

श्री बलरामस्तोत्रम् - श्रीः ॥ जय राम सदाराम सच्...


गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.
A Guru is a teacher in Hinduism


श्रीः ॥ जय राम सदाराम सच्चिदानन्दविग्रह । अविद्यापङकगलितनिर्मलाकर ते नमः ॥ १ ॥
जयाखिलजगद्भारधारणश्रमवर्जित । तापत्रयविकर्षाय हलं कलयते सदा ॥ २ ॥
प्रपन्नदीनत्राणाय बलरामाय ते नमः । त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३ ॥
प्रपन्नकरुणासिन्धो भक्तिप्रिय नमोऽस्तुते । चराचरफणाग्रेण धृता येन वसुन्धरा ॥ ४ ॥
मामुद्धरास्मद्‌ दुष्पाराद्भवाम्भोधेरपारतः । परापराणां परमपरमेश नमोस्तु ते ॥ ५ ॥
इमं स्तवं यः पठति बलरामाधिदैवतम् । बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६ ॥
इति श्रीबलरामस्तोत्रम् संपूर्णम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP