मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
परतत्त्वलीनमनसे प्रणमद्भव...

श्रीसदाशिवेन्द्रस्तवः - परतत्त्वलीनमनसे प्रणमद्भव...

गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.


परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु  ।
प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १ ॥
परमशिवेन्द्रकराम्बुज- सम्भूताय प्रणम्रवरदाय ।
पदधूतपङ्कजाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २ ॥
विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे ।
शयनं कुर्वाणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३ ॥
कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये ।
शमनाय मोहविततेः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ४ ॥
नमदात्मबोधदाया- रमते परमात्मतत्त्वसौधाग्रे ।
समबुद्धयेऽश्महेम्नोः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ५ ॥
गिलिताविद्याहाला- हलहतपुर्यष्टकाय बोधेन ।
मोहान्धकाररवये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ६ ॥
शममुखषट्कमुमुक्षा विवेकवैराग्यदाननिरताय ।
तरसा नतजनततये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ७ ॥
सिद्धान्तकल्पवल्ली- मुखकृतीकर्त्रे कपालिभक्तिकृते ।
करतलमुक्तिफलाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ८ ॥
तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयुते ।
वनमध्यविहरणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ९ ॥
निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय ।
प्रणताब्धिपूर्णशशिने प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १० ॥
अज्ञानतिमिररवये प्रज्ञानाम्भोधिपूर्णचन्द्राय ।
प्रणताघविपिनशुचये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ११ ॥
मतिमलमोचनदक्ष- प्रत्यग्ब्रह्मैक्यदाननिरताय ।
स्मृतिमात्रतुष्टमनसे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १२ ॥
निजगुरुपरमशिवेन्द्र- श्लाघितविज्ञानकाष्ठाय ।
निजतत्त्वनिश्चलहृदे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १३ ॥
प्रविलाप्य जगदशेषं परिशिष्टाखण्डवस्तुनिरताय ।
आस्यप्राप्तान्नभुजे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १४ ॥
उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः ।
वसनीकृतखायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १५ ॥
सकलागमान्तसार- प्रकटनदक्षाय नम्रपक्षाय ।
सच्चित्सुखरूपाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १६ ॥
द्राक्षाशिक्षणचतुर- व्याहाराय प्रभूतकरुणालय ।
वीक्षापावितजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १७ ॥
योऽनुत्पन्नविकारो बाहौ म्लेच्छेन छिन्नपतितेऽपि ।
अविदितममतायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १८ ॥
न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य ।
तस्मै सिद्धवराय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १९ ॥
यः पापिनोऽपि लोकां- स्तरसा पुण्यनिष्ठाग्र्यान् ।
करुणाम्बुराशयेऽस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २० ॥
सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय ।
बद्धौघमोचकाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २१ ॥
हृद्याय लोकविततेः द्यावलिदाय जन्ममूकेभ्यः ।
प्रणतेभ्यः पदयुगले प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २२ ॥
जिह्वोपस्थरतान- प्याह्वोच्चारेण जातु नैजस्य ।
कुर्वाणाय विरक्तान् प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २३ ॥
कमनीयकामानाकर्त्रे शमनीयभयापहारचतुराय ।
तपनीयसदृशवपुषे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २४ ॥
तारकविद्यादात्रे तारापतिगर्ववारकास्याय ।
तारजपप्रवणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २५ ॥
मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत ।
अद्भुतचरितायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २६ ॥
दुर्जनदूरायतरां सज्जनसुलभाय पात्रहस्ताय ।
तरुतलनिकेतनाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २७ ॥
भवसिन्धुतारयित्रे भवभक्ताय प्रणम्रवश्याय ।
भवबन्धविरहिताय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २८ ॥
त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव ।
अकरोत्समाधिमस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २९ ॥
कामिनपि जितहृदयं क्रूरं शान्तं जडं सुधियम् ।
कुरुते यत्करुणास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३० ॥
वेदस्मृतिस्थविद्व- ल्लक्षणलक्ष्येषु सन्दिहानानाम् ।
निश्चयकृते विहर्त्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३१ ॥
बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय ।
लोलाय चिति परस्यां प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३२ ॥
शरणीकृताय सुगुणै- श्चरणीकृतरक्तपङ्कजाय ।
धरणीसदृक्क्षमाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३३ ॥
प्रणताय यतिवरेण्यैर्- गणनाथेनाप्यहार्यविघ्नहृते ।
गुणदासीकृतजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३४ ॥
सहमानाय सहस्राण्य- राधान् प्रणम्रजनरचितान् ।
सहस्यैव मोक्षदात्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३५ ॥
धृतदेहाय नतावलि- तूर्णप्रज्ञाप्रदानवाञ्छतः ।
श्रीदक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३६ ॥
तापत्रयार्तहृदय- स्तापत्रयहारदक्षनमनमहम् ।
गुरुवरबोधितमहिमा प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३७ ॥
सदात्मनि विलीनहृत्सकलवेदशास्त्रार्थवित्
सरित्तटविहारकृत्सकललोकहृत्तापहृत् ।
सदाशिवपदाम्बुजप्रणतलोकलभ्ये प्रभो
सदाशिवयतेट् सदा मयि कृपामपारां कुरु ॥ ३८ ॥
पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः
पुनः पदसरोरुहप्रणतमेनमेनोनिधिम् ।
कृपापरवशः पदं पतनवर्जितं प्रापयत्
सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ ३९ ॥
हृषीकहृतचेतसि प्रहृतदेहके रोगकै-
रनेकवृजिनालये शमदमादिगन्धोिज्झते ।
तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट्
सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ ४० ॥
न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं
विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे ।
बलं बलवतां वर प्रकुरु हेतुशून्यां विभो
सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ ४१ ॥
शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम् ।
निष्ठायुता न श्रुतदृष्टपूर्वा विना भवन्तं यतिराज नूनम् ॥ ४२ ॥
स्तोकार्चनप्रीतहृदम्बुजाय पाकाब्जचूडापररूपधर्त्रे ।
शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो यतीशे ॥  ४३ ॥
नाहं हृषीकाणि विजेतुमीशो नाहं सपर्याभजनादि कर्तुम् ।
निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥ ४४ ॥
कृतयानया नतावलि- कोटिगतेनातिमन्दबोधेन ।
मुदमेहि नित्यतृप्त- प्रवर स्तुत्या सदाशिवाश्वाशु ॥ ४५ ॥

॥ इति शृङ्गगिरिजगद्गुरु श्रीश्री सच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितः श्रीसदाशिवेन्द्रस्तवः ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP