मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
॥श्रीसदाशिवेन्द्रपञ्चरत्न...

श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् - ॥श्रीसदाशिवेन्द्रपञ्चरत्न...

गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.


॥श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्॥
यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥१॥
योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् ।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥२॥
यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥३॥
पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥४॥
उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि शृण्वन् ।
खिद्युन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥५॥
पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥६॥

॥इति शृङ्गगिरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितं श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रं सम्पूर्णम्॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP