मराठी मुख्य सूची|आरती संग्रह|श्रीकृष्ण आरती संग्रह|
जयदेव जयदेव वन्दे गोपालम्...

श्रीगोपालकृष्णाची आरती - जयदेव जयदेव वन्दे गोपालम्...

श्रीगोपालकृष्णाची आरती


जयदेव जयदेव वन्दे गोपालम्

मृगमदशोभितभालं भुवनत्रयपालम् जयदेव० ॥ धृ ० ॥

निर्गुणसगुणाकारं संह्रतभूभारं

मुरहरनंदकुमारं मुनिजनसुखकारकम्

वृंदावनसंचारं कौस्तुभमणिहारं करुणापारावारं गोवर्धनधारम् ॥

जय देव० ॥ १ ॥

मुरलीवादनलोललं सप्तस्वरगीतम्

स्थलचर-जलचर-वनचररंजित सद्‍गीतम् ॥

स्तंभित यमुनातोयं अगणितवरचरितम्

गोपीजनमनमोहनदान्तं श्रीकान्तम् ॥

जय देव० ॥ २ ॥

रासक्रीडामंडलवेष्टीतव्रजललनम्

मध्ये तांडवमंडित कुवलकदलनयनम् ॥

कुसुमित काननरंजित मंदस्मितवदनम्

फणिवरकालियदमनां पक्षीश्वर गमनम् ॥

जयदेव. ० ॥ ३ ॥

अभिनव नवनितचोरं विधृतदधिगोलम् ।

लीलानटवरखेलं नवकांचनशैलम् ॥

निर्जररक्षणशीलं विदलितरिपुजालम्

स्वभक्तजनतापालं जय जय गोपालम ॥

जयदेव.० ॥ ४ ॥

N/A

N/A
Last Updated : August 30, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP